सुबन्तावली ?कचहस्त

Roma

पुमान्एकद्विबहु
प्रथमाकचहस्तः कचहस्तौ कचहस्ताः
सम्बोधनम्कचहस्त कचहस्तौ कचहस्ताः
द्वितीयाकचहस्तम् कचहस्तौ कचहस्तान्
तृतीयाकचहस्तेन कचहस्ताभ्याम् कचहस्तैः कचहस्तेभिः
चतुर्थीकचहस्ताय कचहस्ताभ्याम् कचहस्तेभ्यः
पञ्चमीकचहस्तात् कचहस्ताभ्याम् कचहस्तेभ्यः
षष्ठीकचहस्तस्य कचहस्तयोः कचहस्तानाम्
सप्तमीकचहस्ते कचहस्तयोः कचहस्तेषु

समास कचहस्त

अव्यय ॰कचहस्तम् ॰कचहस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria