Declension table of ?kāñcanaprabha

Deva

MasculineSingularDualPlural
Nominativekāñcanaprabhaḥ kāñcanaprabhau kāñcanaprabhāḥ
Vocativekāñcanaprabha kāñcanaprabhau kāñcanaprabhāḥ
Accusativekāñcanaprabham kāñcanaprabhau kāñcanaprabhān
Instrumentalkāñcanaprabheṇa kāñcanaprabhābhyām kāñcanaprabhaiḥ kāñcanaprabhebhiḥ
Dativekāñcanaprabhāya kāñcanaprabhābhyām kāñcanaprabhebhyaḥ
Ablativekāñcanaprabhāt kāñcanaprabhābhyām kāñcanaprabhebhyaḥ
Genitivekāñcanaprabhasya kāñcanaprabhayoḥ kāñcanaprabhāṇām
Locativekāñcanaprabhe kāñcanaprabhayoḥ kāñcanaprabheṣu

Compound kāñcanaprabha -

Adverb -kāñcanaprabham -kāñcanaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria