सुबन्तावली ?काञ्चनप्रभ

Roma

पुमान्एकद्विबहु
प्रथमाकाञ्चनप्रभः काञ्चनप्रभौ काञ्चनप्रभाः
सम्बोधनम्काञ्चनप्रभ काञ्चनप्रभौ काञ्चनप्रभाः
द्वितीयाकाञ्चनप्रभम् काञ्चनप्रभौ काञ्चनप्रभान्
तृतीयाकाञ्चनप्रभेण काञ्चनप्रभाभ्याम् काञ्चनप्रभैः काञ्चनप्रभेभिः
चतुर्थीकाञ्चनप्रभाय काञ्चनप्रभाभ्याम् काञ्चनप्रभेभ्यः
पञ्चमीकाञ्चनप्रभात् काञ्चनप्रभाभ्याम् काञ्चनप्रभेभ्यः
षष्ठीकाञ्चनप्रभस्य काञ्चनप्रभयोः काञ्चनप्रभाणाम्
सप्तमीकाञ्चनप्रभे काञ्चनप्रभयोः काञ्चनप्रभेषु

समास काञ्चनप्रभ

अव्यय ॰काञ्चनप्रभम् ॰काञ्चनप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria