Declension table of ?kāyavadha

Deva

MasculineSingularDualPlural
Nominativekāyavadhaḥ kāyavadhau kāyavadhāḥ
Vocativekāyavadha kāyavadhau kāyavadhāḥ
Accusativekāyavadham kāyavadhau kāyavadhān
Instrumentalkāyavadhena kāyavadhābhyām kāyavadhaiḥ kāyavadhebhiḥ
Dativekāyavadhāya kāyavadhābhyām kāyavadhebhyaḥ
Ablativekāyavadhāt kāyavadhābhyām kāyavadhebhyaḥ
Genitivekāyavadhasya kāyavadhayoḥ kāyavadhānām
Locativekāyavadhe kāyavadhayoḥ kāyavadheṣu

Compound kāyavadha -

Adverb -kāyavadham -kāyavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria