सुबन्तावली ?कायवध

Roma

पुमान्एकद्विबहु
प्रथमाकायवधः कायवधौ कायवधाः
सम्बोधनम्कायवध कायवधौ कायवधाः
द्वितीयाकायवधम् कायवधौ कायवधान्
तृतीयाकायवधेन कायवधाभ्याम् कायवधैः कायवधेभिः
चतुर्थीकायवधाय कायवधाभ्याम् कायवधेभ्यः
पञ्चमीकायवधात् कायवधाभ्याम् कायवधेभ्यः
षष्ठीकायवधस्य कायवधयोः कायवधानाम्
सप्तमीकायवधे कायवधयोः कायवधेषु

समास कायवध

अव्यय ॰कायवधम् ॰कायवधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria