Declension table of kāyacikitsā

Deva

FeminineSingularDualPlural
Nominativekāyacikitsā kāyacikitse kāyacikitsāḥ
Vocativekāyacikitse kāyacikitse kāyacikitsāḥ
Accusativekāyacikitsām kāyacikitse kāyacikitsāḥ
Instrumentalkāyacikitsayā kāyacikitsābhyām kāyacikitsābhiḥ
Dativekāyacikitsāyai kāyacikitsābhyām kāyacikitsābhyaḥ
Ablativekāyacikitsāyāḥ kāyacikitsābhyām kāyacikitsābhyaḥ
Genitivekāyacikitsāyāḥ kāyacikitsayoḥ kāyacikitsānām
Locativekāyacikitsāyām kāyacikitsayoḥ kāyacikitsāsu

Adverb -kāyacikitsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria