Declension table of kāvyatā

Deva

FeminineSingularDualPlural
Nominativekāvyatā kāvyate kāvyatāḥ
Vocativekāvyate kāvyate kāvyatāḥ
Accusativekāvyatām kāvyate kāvyatāḥ
Instrumentalkāvyatayā kāvyatābhyām kāvyatābhiḥ
Dativekāvyatāyai kāvyatābhyām kāvyatābhyaḥ
Ablativekāvyatāyāḥ kāvyatābhyām kāvyatābhyaḥ
Genitivekāvyatāyāḥ kāvyatayoḥ kāvyatānām
Locativekāvyatāyām kāvyatayoḥ kāvyatāsu

Adverb -kāvyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria