Declension table of ?kāvyaratna

Deva

NeuterSingularDualPlural
Nominativekāvyaratnam kāvyaratne kāvyaratnāni
Vocativekāvyaratna kāvyaratne kāvyaratnāni
Accusativekāvyaratnam kāvyaratne kāvyaratnāni
Instrumentalkāvyaratnena kāvyaratnābhyām kāvyaratnaiḥ
Dativekāvyaratnāya kāvyaratnābhyām kāvyaratnebhyaḥ
Ablativekāvyaratnāt kāvyaratnābhyām kāvyaratnebhyaḥ
Genitivekāvyaratnasya kāvyaratnayoḥ kāvyaratnānām
Locativekāvyaratne kāvyaratnayoḥ kāvyaratneṣu

Compound kāvyaratna -

Adverb -kāvyaratnam -kāvyaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria