सुबन्तावली ?काव्यरत्न

Roma

नपुंसकम्एकद्विबहु
प्रथमाकाव्यरत्नम् काव्यरत्ने काव्यरत्नानि
सम्बोधनम्काव्यरत्न काव्यरत्ने काव्यरत्नानि
द्वितीयाकाव्यरत्नम् काव्यरत्ने काव्यरत्नानि
तृतीयाकाव्यरत्नेन काव्यरत्नाभ्याम् काव्यरत्नैः
चतुर्थीकाव्यरत्नाय काव्यरत्नाभ्याम् काव्यरत्नेभ्यः
पञ्चमीकाव्यरत्नात् काव्यरत्नाभ्याम् काव्यरत्नेभ्यः
षष्ठीकाव्यरत्नस्य काव्यरत्नयोः काव्यरत्नानाम्
सप्तमीकाव्यरत्ने काव्यरत्नयोः काव्यरत्नेषु

समास काव्यरत्न

अव्यय ॰काव्यरत्नम् ॰काव्यरत्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria