Declension table of ?kāvyakāmadhenu

Deva

FeminineSingularDualPlural
Nominativekāvyakāmadhenuḥ kāvyakāmadhenū kāvyakāmadhenavaḥ
Vocativekāvyakāmadheno kāvyakāmadhenū kāvyakāmadhenavaḥ
Accusativekāvyakāmadhenum kāvyakāmadhenū kāvyakāmadhenūḥ
Instrumentalkāvyakāmadhenvā kāvyakāmadhenubhyām kāvyakāmadhenubhiḥ
Dativekāvyakāmadhenvai kāvyakāmadhenave kāvyakāmadhenubhyām kāvyakāmadhenubhyaḥ
Ablativekāvyakāmadhenvāḥ kāvyakāmadhenoḥ kāvyakāmadhenubhyām kāvyakāmadhenubhyaḥ
Genitivekāvyakāmadhenvāḥ kāvyakāmadhenoḥ kāvyakāmadhenvoḥ kāvyakāmadhenūnām
Locativekāvyakāmadhenvām kāvyakāmadhenau kāvyakāmadhenvoḥ kāvyakāmadhenuṣu

Compound kāvyakāmadhenu -

Adverb -kāvyakāmadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria