सुबन्तावली ?काव्यकामधेनु

Roma

स्त्रीएकद्विबहु
प्रथमाकाव्यकामधेनुः काव्यकामधेनू काव्यकामधेनवः
सम्बोधनम्काव्यकामधेनो काव्यकामधेनू काव्यकामधेनवः
द्वितीयाकाव्यकामधेनुम् काव्यकामधेनू काव्यकामधेनूः
तृतीयाकाव्यकामधेन्वा काव्यकामधेनुभ्याम् काव्यकामधेनुभिः
चतुर्थीकाव्यकामधेन्वै काव्यकामधेनवे काव्यकामधेनुभ्याम् काव्यकामधेनुभ्यः
पञ्चमीकाव्यकामधेन्वाः काव्यकामधेनोः काव्यकामधेनुभ्याम् काव्यकामधेनुभ्यः
षष्ठीकाव्यकामधेन्वाः काव्यकामधेनोः काव्यकामधेन्वोः काव्यकामधेनूनाम्
सप्तमीकाव्यकामधेन्वाम् काव्यकामधेनौ काव्यकामधेन्वोः काव्यकामधेनुषु

समास काव्यकामधेनु

अव्यय ॰काव्यकामधेनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria