Declension table of kāvyacandrikā

Deva

FeminineSingularDualPlural
Nominativekāvyacandrikā kāvyacandrike kāvyacandrikāḥ
Vocativekāvyacandrike kāvyacandrike kāvyacandrikāḥ
Accusativekāvyacandrikām kāvyacandrike kāvyacandrikāḥ
Instrumentalkāvyacandrikayā kāvyacandrikābhyām kāvyacandrikābhiḥ
Dativekāvyacandrikāyai kāvyacandrikābhyām kāvyacandrikābhyaḥ
Ablativekāvyacandrikāyāḥ kāvyacandrikābhyām kāvyacandrikābhyaḥ
Genitivekāvyacandrikāyāḥ kāvyacandrikayoḥ kāvyacandrikāṇām
Locativekāvyacandrikāyām kāvyacandrikayoḥ kāvyacandrikāsu

Adverb -kāvyacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria