Declension table of kāvyālaṅkāravṛtti

Deva

FeminineSingularDualPlural
Nominativekāvyālaṅkāravṛttiḥ kāvyālaṅkāravṛttī kāvyālaṅkāravṛttayaḥ
Vocativekāvyālaṅkāravṛtte kāvyālaṅkāravṛttī kāvyālaṅkāravṛttayaḥ
Accusativekāvyālaṅkāravṛttim kāvyālaṅkāravṛttī kāvyālaṅkāravṛttīḥ
Instrumentalkāvyālaṅkāravṛttyā kāvyālaṅkāravṛttibhyām kāvyālaṅkāravṛttibhiḥ
Dativekāvyālaṅkāravṛttyai kāvyālaṅkāravṛttaye kāvyālaṅkāravṛttibhyām kāvyālaṅkāravṛttibhyaḥ
Ablativekāvyālaṅkāravṛttyāḥ kāvyālaṅkāravṛtteḥ kāvyālaṅkāravṛttibhyām kāvyālaṅkāravṛttibhyaḥ
Genitivekāvyālaṅkāravṛttyāḥ kāvyālaṅkāravṛtteḥ kāvyālaṅkāravṛttyoḥ kāvyālaṅkāravṛttīnām
Locativekāvyālaṅkāravṛttyām kāvyālaṅkāravṛttau kāvyālaṅkāravṛttyoḥ kāvyālaṅkāravṛttiṣu

Compound kāvyālaṅkāravṛtti -

Adverb -kāvyālaṅkāravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria