Declension table of kāvyālaṅkāra

Deva

MasculineSingularDualPlural
Nominativekāvyālaṅkāraḥ kāvyālaṅkārau kāvyālaṅkārāḥ
Vocativekāvyālaṅkāra kāvyālaṅkārau kāvyālaṅkārāḥ
Accusativekāvyālaṅkāram kāvyālaṅkārau kāvyālaṅkārān
Instrumentalkāvyālaṅkāreṇa kāvyālaṅkārābhyām kāvyālaṅkāraiḥ kāvyālaṅkārebhiḥ
Dativekāvyālaṅkārāya kāvyālaṅkārābhyām kāvyālaṅkārebhyaḥ
Ablativekāvyālaṅkārāt kāvyālaṅkārābhyām kāvyālaṅkārebhyaḥ
Genitivekāvyālaṅkārasya kāvyālaṅkārayoḥ kāvyālaṅkārāṇām
Locativekāvyālaṅkāre kāvyālaṅkārayoḥ kāvyālaṅkāreṣu

Compound kāvyālaṅkāra -

Adverb -kāvyālaṅkāram -kāvyālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria