Declension table of kāvya

Deva

NeuterSingularDualPlural
Nominativekāvyam kāvye kāvyāni
Vocativekāvya kāvye kāvyāni
Accusativekāvyam kāvye kāvyāni
Instrumentalkāvyena kāvyābhyām kāvyaiḥ
Dativekāvyāya kāvyābhyām kāvyebhyaḥ
Ablativekāvyāt kāvyābhyām kāvyebhyaḥ
Genitivekāvyasya kāvyayoḥ kāvyānām
Locativekāvye kāvyayoḥ kāvyeṣu

Compound kāvya -

Adverb -kāvyam -kāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria