Declension table of kāvya

Deva

MasculineSingularDualPlural
Nominativekāvyaḥ kāvyau kāvyāḥ
Vocativekāvya kāvyau kāvyāḥ
Accusativekāvyam kāvyau kāvyān
Instrumentalkāvyena kāvyābhyām kāvyaiḥ kāvyebhiḥ
Dativekāvyāya kāvyābhyām kāvyebhyaḥ
Ablativekāvyāt kāvyābhyām kāvyebhyaḥ
Genitivekāvyasya kāvyayoḥ kāvyānām
Locativekāvye kāvyayoḥ kāvyeṣu

Compound kāvya -

Adverb -kāvyam -kāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria