Declension table of kāsavat

Deva

NeuterSingularDualPlural
Nominativekāsavat kāsavantī kāsavatī kāsavanti
Vocativekāsavat kāsavantī kāsavatī kāsavanti
Accusativekāsavat kāsavantī kāsavatī kāsavanti
Instrumentalkāsavatā kāsavadbhyām kāsavadbhiḥ
Dativekāsavate kāsavadbhyām kāsavadbhyaḥ
Ablativekāsavataḥ kāsavadbhyām kāsavadbhyaḥ
Genitivekāsavataḥ kāsavatoḥ kāsavatām
Locativekāsavati kāsavatoḥ kāsavatsu

Adverb -kāsavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria