Declension table of kāryin

Deva

NeuterSingularDualPlural
Nominativekāryi kāryiṇī kāryīṇi
Vocativekāryin kāryi kāryiṇī kāryīṇi
Accusativekāryi kāryiṇī kāryīṇi
Instrumentalkāryiṇā kāryibhyām kāryibhiḥ
Dativekāryiṇe kāryibhyām kāryibhyaḥ
Ablativekāryiṇaḥ kāryibhyām kāryibhyaḥ
Genitivekāryiṇaḥ kāryiṇoḥ kāryiṇām
Locativekāryiṇi kāryiṇoḥ kāryiṣu

Compound kāryi -

Adverb -kāryi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria