Declension table of kāryin

Deva

MasculineSingularDualPlural
Nominativekāryī kāryiṇau kāryiṇaḥ
Vocativekāryin kāryiṇau kāryiṇaḥ
Accusativekāryiṇam kāryiṇau kāryiṇaḥ
Instrumentalkāryiṇā kāryibhyām kāryibhiḥ
Dativekāryiṇe kāryibhyām kāryibhyaḥ
Ablativekāryiṇaḥ kāryibhyām kāryibhyaḥ
Genitivekāryiṇaḥ kāryiṇoḥ kāryiṇām
Locativekāryiṇi kāryiṇoḥ kāryiṣu

Compound kāryi -

Adverb -kāryi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria