Declension table of kāryakartṛ

Deva

MasculineSingularDualPlural
Nominativekāryakartā kāryakartārau kāryakartāraḥ
Vocativekāryakartaḥ kāryakartārau kāryakartāraḥ
Accusativekāryakartāram kāryakartārau kāryakartṝn
Instrumentalkāryakartrā kāryakartṛbhyām kāryakartṛbhiḥ
Dativekāryakartre kāryakartṛbhyām kāryakartṛbhyaḥ
Ablativekāryakartuḥ kāryakartṛbhyām kāryakartṛbhyaḥ
Genitivekāryakartuḥ kāryakartroḥ kāryakartṝṇām
Locativekāryakartari kāryakartroḥ kāryakartṛṣu

Compound kāryakartṛ -

Adverb -kāryakartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria