Declension table of kāryakara

Deva

NeuterSingularDualPlural
Nominativekāryakaram kāryakare kāryakarāṇi
Vocativekāryakara kāryakare kāryakarāṇi
Accusativekāryakaram kāryakare kāryakarāṇi
Instrumentalkāryakareṇa kāryakarābhyām kāryakaraiḥ
Dativekāryakarāya kāryakarābhyām kāryakarebhyaḥ
Ablativekāryakarāt kāryakarābhyām kāryakarebhyaḥ
Genitivekāryakarasya kāryakarayoḥ kāryakarāṇām
Locativekāryakare kāryakarayoḥ kāryakareṣu

Compound kāryakara -

Adverb -kāryakaram -kāryakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria