Declension table of kāryakārin

Deva

NeuterSingularDualPlural
Nominativekāryakāri kāryakāriṇī kāryakārīṇi
Vocativekāryakārin kāryakāri kāryakāriṇī kāryakārīṇi
Accusativekāryakāri kāryakāriṇī kāryakārīṇi
Instrumentalkāryakāriṇā kāryakāribhyām kāryakāribhiḥ
Dativekāryakāriṇe kāryakāribhyām kāryakāribhyaḥ
Ablativekāryakāriṇaḥ kāryakāribhyām kāryakāribhyaḥ
Genitivekāryakāriṇaḥ kāryakāriṇoḥ kāryakāriṇām
Locativekāryakāriṇi kāryakāriṇoḥ kāryakāriṣu

Compound kāryakāri -

Adverb -kāryakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria