Declension table of kāryakāla

Deva

MasculineSingularDualPlural
Nominativekāryakālaḥ kāryakālau kāryakālāḥ
Vocativekāryakāla kāryakālau kāryakālāḥ
Accusativekāryakālam kāryakālau kāryakālān
Instrumentalkāryakālena kāryakālābhyām kāryakālaiḥ kāryakālebhiḥ
Dativekāryakālāya kāryakālābhyām kāryakālebhyaḥ
Ablativekāryakālāt kāryakālābhyām kāryakālebhyaḥ
Genitivekāryakālasya kāryakālayoḥ kāryakālānām
Locativekāryakāle kāryakālayoḥ kāryakāleṣu

Compound kāryakāla -

Adverb -kāryakālam -kāryakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria