Declension table of kāryāntara

Deva

NeuterSingularDualPlural
Nominativekāryāntaram kāryāntare kāryāntarāṇi
Vocativekāryāntara kāryāntare kāryāntarāṇi
Accusativekāryāntaram kāryāntare kāryāntarāṇi
Instrumentalkāryāntareṇa kāryāntarābhyām kāryāntaraiḥ
Dativekāryāntarāya kāryāntarābhyām kāryāntarebhyaḥ
Ablativekāryāntarāt kāryāntarābhyām kāryāntarebhyaḥ
Genitivekāryāntarasya kāryāntarayoḥ kāryāntarāṇām
Locativekāryāntare kāryāntarayoḥ kāryāntareṣu

Compound kāryāntara -

Adverb -kāryāntaram -kāryāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria