Declension table of kāryākṣama

Deva

NeuterSingularDualPlural
Nominativekāryākṣamam kāryākṣame kāryākṣamāṇi
Vocativekāryākṣama kāryākṣame kāryākṣamāṇi
Accusativekāryākṣamam kāryākṣame kāryākṣamāṇi
Instrumentalkāryākṣameṇa kāryākṣamābhyām kāryākṣamaiḥ
Dativekāryākṣamāya kāryākṣamābhyām kāryākṣamebhyaḥ
Ablativekāryākṣamāt kāryākṣamābhyām kāryākṣamebhyaḥ
Genitivekāryākṣamasya kāryākṣamayoḥ kāryākṣamāṇām
Locativekāryākṣame kāryākṣamayoḥ kāryākṣameṣu

Compound kāryākṣama -

Adverb -kāryākṣamam -kāryākṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria