Declension table of kāryākṣama

Deva

MasculineSingularDualPlural
Nominativekāryākṣamaḥ kāryākṣamau kāryākṣamāḥ
Vocativekāryākṣama kāryākṣamau kāryākṣamāḥ
Accusativekāryākṣamam kāryākṣamau kāryākṣamān
Instrumentalkāryākṣameṇa kāryākṣamābhyām kāryākṣamaiḥ kāryākṣamebhiḥ
Dativekāryākṣamāya kāryākṣamābhyām kāryākṣamebhyaḥ
Ablativekāryākṣamāt kāryākṣamābhyām kāryākṣamebhyaḥ
Genitivekāryākṣamasya kāryākṣamayoḥ kāryākṣamāṇām
Locativekāryākṣame kāryākṣamayoḥ kāryākṣameṣu

Compound kāryākṣama -

Adverb -kāryākṣamam -kāryākṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria