Declension table of ?kārudveṣiṇī

Deva

FeminineSingularDualPlural
Nominativekārudveṣiṇī kārudveṣiṇyau kārudveṣiṇyaḥ
Vocativekārudveṣiṇi kārudveṣiṇyau kārudveṣiṇyaḥ
Accusativekārudveṣiṇīm kārudveṣiṇyau kārudveṣiṇīḥ
Instrumentalkārudveṣiṇyā kārudveṣiṇībhyām kārudveṣiṇībhiḥ
Dativekārudveṣiṇyai kārudveṣiṇībhyām kārudveṣiṇībhyaḥ
Ablativekārudveṣiṇyāḥ kārudveṣiṇībhyām kārudveṣiṇībhyaḥ
Genitivekārudveṣiṇyāḥ kārudveṣiṇyoḥ kārudveṣiṇīnām
Locativekārudveṣiṇyām kārudveṣiṇyoḥ kārudveṣiṇīṣu

Compound kārudveṣiṇi - kārudveṣiṇī -

Adverb -kārudveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria