सुबन्तावली ?कारुद्वेषिणी

Roma

स्त्रीएकद्विबहु
प्रथमाकारुद्वेषिणी कारुद्वेषिण्यौ कारुद्वेषिण्यः
सम्बोधनम्कारुद्वेषिणि कारुद्वेषिण्यौ कारुद्वेषिण्यः
द्वितीयाकारुद्वेषिणीम् कारुद्वेषिण्यौ कारुद्वेषिणीः
तृतीयाकारुद्वेषिण्या कारुद्वेषिणीभ्याम् कारुद्वेषिणीभिः
चतुर्थीकारुद्वेषिण्यै कारुद्वेषिणीभ्याम् कारुद्वेषिणीभ्यः
पञ्चमीकारुद्वेषिण्याः कारुद्वेषिणीभ्याम् कारुद्वेषिणीभ्यः
षष्ठीकारुद्वेषिण्याः कारुद्वेषिण्योः कारुद्वेषिणीनाम्
सप्तमीकारुद्वेषिण्याम् कारुद्वेषिण्योः कारुद्वेषिणीषु

समास कारुद्वेषिणि कारुद्वेषिणी

अव्यय ॰कारुद्वेषिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria