Declension table of ?kāruṇyavedinī

Deva

FeminineSingularDualPlural
Nominativekāruṇyavedinī kāruṇyavedinyau kāruṇyavedinyaḥ
Vocativekāruṇyavedini kāruṇyavedinyau kāruṇyavedinyaḥ
Accusativekāruṇyavedinīm kāruṇyavedinyau kāruṇyavedinīḥ
Instrumentalkāruṇyavedinyā kāruṇyavedinībhyām kāruṇyavedinībhiḥ
Dativekāruṇyavedinyai kāruṇyavedinībhyām kāruṇyavedinībhyaḥ
Ablativekāruṇyavedinyāḥ kāruṇyavedinībhyām kāruṇyavedinībhyaḥ
Genitivekāruṇyavedinyāḥ kāruṇyavedinyoḥ kāruṇyavedinīnām
Locativekāruṇyavedinyām kāruṇyavedinyoḥ kāruṇyavedinīṣu

Compound kāruṇyavedini - kāruṇyavedinī -

Adverb -kāruṇyavedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria