सुबन्तावली ?कारुण्यवेदिनी

Roma

स्त्रीएकद्विबहु
प्रथमाकारुण्यवेदिनी कारुण्यवेदिन्यौ कारुण्यवेदिन्यः
सम्बोधनम्कारुण्यवेदिनि कारुण्यवेदिन्यौ कारुण्यवेदिन्यः
द्वितीयाकारुण्यवेदिनीम् कारुण्यवेदिन्यौ कारुण्यवेदिनीः
तृतीयाकारुण्यवेदिन्या कारुण्यवेदिनीभ्याम् कारुण्यवेदिनीभिः
चतुर्थीकारुण्यवेदिन्यै कारुण्यवेदिनीभ्याम् कारुण्यवेदिनीभ्यः
पञ्चमीकारुण्यवेदिन्याः कारुण्यवेदिनीभ्याम् कारुण्यवेदिनीभ्यः
षष्ठीकारुण्यवेदिन्याः कारुण्यवेदिन्योः कारुण्यवेदिनीनाम्
सप्तमीकारुण्यवेदिन्याम् कारुण्यवेदिन्योः कारुण्यवेदिनीषु

समास कारुण्यवेदिनि कारुण्यवेदिनी

अव्यय ॰कारुण्यवेदिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria