Declension table of ?kāruṇyamayī

Deva

FeminineSingularDualPlural
Nominativekāruṇyamayī kāruṇyamayyau kāruṇyamayyaḥ
Vocativekāruṇyamayi kāruṇyamayyau kāruṇyamayyaḥ
Accusativekāruṇyamayīm kāruṇyamayyau kāruṇyamayīḥ
Instrumentalkāruṇyamayyā kāruṇyamayībhyām kāruṇyamayībhiḥ
Dativekāruṇyamayyai kāruṇyamayībhyām kāruṇyamayībhyaḥ
Ablativekāruṇyamayyāḥ kāruṇyamayībhyām kāruṇyamayībhyaḥ
Genitivekāruṇyamayyāḥ kāruṇyamayyoḥ kāruṇyamayīnām
Locativekāruṇyamayyām kāruṇyamayyoḥ kāruṇyamayīṣu

Compound kāruṇyamayi - kāruṇyamayī -

Adverb -kāruṇyamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria