सुबन्तावली ?कारुण्यमयी

Roma

स्त्रीएकद्विबहु
प्रथमाकारुण्यमयी कारुण्यमय्यौ कारुण्यमय्यः
सम्बोधनम्कारुण्यमयि कारुण्यमय्यौ कारुण्यमय्यः
द्वितीयाकारुण्यमयीम् कारुण्यमय्यौ कारुण्यमयीः
तृतीयाकारुण्यमय्या कारुण्यमयीभ्याम् कारुण्यमयीभिः
चतुर्थीकारुण्यमय्यै कारुण्यमयीभ्याम् कारुण्यमयीभ्यः
पञ्चमीकारुण्यमय्याः कारुण्यमयीभ्याम् कारुण्यमयीभ्यः
षष्ठीकारुण्यमय्याः कारुण्यमय्योः कारुण्यमयीनाम्
सप्तमीकारुण्यमय्याम् कारुण्यमय्योः कारुण्यमयीषु

समास कारुण्यमयि कारुण्यमयी

अव्यय ॰कारुण्यमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria