Declension table of kāruṇya

Deva

MasculineSingularDualPlural
Nominativekāruṇyaḥ kāruṇyau kāruṇyāḥ
Vocativekāruṇya kāruṇyau kāruṇyāḥ
Accusativekāruṇyam kāruṇyau kāruṇyān
Instrumentalkāruṇyena kāruṇyābhyām kāruṇyaiḥ kāruṇyebhiḥ
Dativekāruṇyāya kāruṇyābhyām kāruṇyebhyaḥ
Ablativekāruṇyāt kāruṇyābhyām kāruṇyebhyaḥ
Genitivekāruṇyasya kāruṇyayoḥ kāruṇyānām
Locativekāruṇye kāruṇyayoḥ kāruṇyeṣu

Compound kāruṇya -

Adverb -kāruṇyam -kāruṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria