Declension table of kāruṇika

Deva

MasculineSingularDualPlural
Nominativekāruṇikaḥ kāruṇikau kāruṇikāḥ
Vocativekāruṇika kāruṇikau kāruṇikāḥ
Accusativekāruṇikam kāruṇikau kāruṇikān
Instrumentalkāruṇikena kāruṇikābhyām kāruṇikaiḥ kāruṇikebhiḥ
Dativekāruṇikāya kāruṇikābhyām kāruṇikebhyaḥ
Ablativekāruṇikāt kāruṇikābhyām kāruṇikebhyaḥ
Genitivekāruṇikasya kāruṇikayoḥ kāruṇikānām
Locativekāruṇike kāruṇikayoḥ kāruṇikeṣu

Compound kāruṇika -

Adverb -kāruṇikam -kāruṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria