Declension table of kārīṣa

Deva

MasculineSingularDualPlural
Nominativekārīṣaḥ kārīṣau kārīṣāḥ
Vocativekārīṣa kārīṣau kārīṣāḥ
Accusativekārīṣam kārīṣau kārīṣān
Instrumentalkārīṣeṇa kārīṣābhyām kārīṣaiḥ kārīṣebhiḥ
Dativekārīṣāya kārīṣābhyām kārīṣebhyaḥ
Ablativekārīṣāt kārīṣābhyām kārīṣebhyaḥ
Genitivekārīṣasya kārīṣayoḥ kārīṣāṇām
Locativekārīṣe kārīṣayoḥ kārīṣeṣu

Compound kārīṣa -

Adverb -kārīṣam -kārīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria