Declension table of kāri

Deva

FeminineSingularDualPlural
Nominativekāriḥ kārī kārayaḥ
Vocativekāre kārī kārayaḥ
Accusativekārim kārī kārīḥ
Instrumentalkāryā kāribhyām kāribhiḥ
Dativekāryai kāraye kāribhyām kāribhyaḥ
Ablativekāryāḥ kāreḥ kāribhyām kāribhyaḥ
Genitivekāryāḥ kāreḥ kāryoḥ kārīṇām
Locativekāryām kārau kāryoḥ kāriṣu

Compound kāri -

Adverb -kāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria