Declension table of ?kārakaparīkṣā

Deva

FeminineSingularDualPlural
Nominativekārakaparīkṣā kārakaparīkṣe kārakaparīkṣāḥ
Vocativekārakaparīkṣe kārakaparīkṣe kārakaparīkṣāḥ
Accusativekārakaparīkṣām kārakaparīkṣe kārakaparīkṣāḥ
Instrumentalkārakaparīkṣayā kārakaparīkṣābhyām kārakaparīkṣābhiḥ
Dativekārakaparīkṣāyai kārakaparīkṣābhyām kārakaparīkṣābhyaḥ
Ablativekārakaparīkṣāyāḥ kārakaparīkṣābhyām kārakaparīkṣābhyaḥ
Genitivekārakaparīkṣāyāḥ kārakaparīkṣayoḥ kārakaparīkṣāṇām
Locativekārakaparīkṣāyām kārakaparīkṣayoḥ kārakaparīkṣāsu

Adverb -kārakaparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria