सुबन्तावली ?कारकपरीक्षा

Roma

स्त्रीएकद्विबहु
प्रथमाकारकपरीक्षा कारकपरीक्षे कारकपरीक्षाः
सम्बोधनम्कारकपरीक्षे कारकपरीक्षे कारकपरीक्षाः
द्वितीयाकारकपरीक्षाम् कारकपरीक्षे कारकपरीक्षाः
तृतीयाकारकपरीक्षया कारकपरीक्षाभ्याम् कारकपरीक्षाभिः
चतुर्थीकारकपरीक्षायै कारकपरीक्षाभ्याम् कारकपरीक्षाभ्यः
पञ्चमीकारकपरीक्षायाः कारकपरीक्षाभ्याम् कारकपरीक्षाभ्यः
षष्ठीकारकपरीक्षायाः कारकपरीक्षयोः कारकपरीक्षाणाम्
सप्तमीकारकपरीक्षायाम् कारकपरीक्षयोः कारकपरीक्षासु

अव्यय ॰कारकपरीक्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria