Declension table of kāraṇaśarīra

Deva

NeuterSingularDualPlural
Nominativekāraṇaśarīram kāraṇaśarīre kāraṇaśarīrāṇi
Vocativekāraṇaśarīra kāraṇaśarīre kāraṇaśarīrāṇi
Accusativekāraṇaśarīram kāraṇaśarīre kāraṇaśarīrāṇi
Instrumentalkāraṇaśarīreṇa kāraṇaśarīrābhyām kāraṇaśarīraiḥ
Dativekāraṇaśarīrāya kāraṇaśarīrābhyām kāraṇaśarīrebhyaḥ
Ablativekāraṇaśarīrāt kāraṇaśarīrābhyām kāraṇaśarīrebhyaḥ
Genitivekāraṇaśarīrasya kāraṇaśarīrayoḥ kāraṇaśarīrāṇām
Locativekāraṇaśarīre kāraṇaśarīrayoḥ kāraṇaśarīreṣu

Compound kāraṇaśarīra -

Adverb -kāraṇaśarīram -kāraṇaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria