Declension table of kāraṇavihīna

Deva

NeuterSingularDualPlural
Nominativekāraṇavihīnam kāraṇavihīne kāraṇavihīnāni
Vocativekāraṇavihīna kāraṇavihīne kāraṇavihīnāni
Accusativekāraṇavihīnam kāraṇavihīne kāraṇavihīnāni
Instrumentalkāraṇavihīnena kāraṇavihīnābhyām kāraṇavihīnaiḥ
Dativekāraṇavihīnāya kāraṇavihīnābhyām kāraṇavihīnebhyaḥ
Ablativekāraṇavihīnāt kāraṇavihīnābhyām kāraṇavihīnebhyaḥ
Genitivekāraṇavihīnasya kāraṇavihīnayoḥ kāraṇavihīnānām
Locativekāraṇavihīne kāraṇavihīnayoḥ kāraṇavihīneṣu

Compound kāraṇavihīna -

Adverb -kāraṇavihīnam -kāraṇavihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria