Declension table of kāraṇavihīna

Deva

MasculineSingularDualPlural
Nominativekāraṇavihīnaḥ kāraṇavihīnau kāraṇavihīnāḥ
Vocativekāraṇavihīna kāraṇavihīnau kāraṇavihīnāḥ
Accusativekāraṇavihīnam kāraṇavihīnau kāraṇavihīnān
Instrumentalkāraṇavihīnena kāraṇavihīnābhyām kāraṇavihīnaiḥ kāraṇavihīnebhiḥ
Dativekāraṇavihīnāya kāraṇavihīnābhyām kāraṇavihīnebhyaḥ
Ablativekāraṇavihīnāt kāraṇavihīnābhyām kāraṇavihīnebhyaḥ
Genitivekāraṇavihīnasya kāraṇavihīnayoḥ kāraṇavihīnānām
Locativekāraṇavihīne kāraṇavihīnayoḥ kāraṇavihīneṣu

Compound kāraṇavihīna -

Adverb -kāraṇavihīnam -kāraṇavihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria