Declension table of kāraṇavat

Deva

NeuterSingularDualPlural
Nominativekāraṇavat kāraṇavantī kāraṇavatī kāraṇavanti
Vocativekāraṇavat kāraṇavantī kāraṇavatī kāraṇavanti
Accusativekāraṇavat kāraṇavantī kāraṇavatī kāraṇavanti
Instrumentalkāraṇavatā kāraṇavadbhyām kāraṇavadbhiḥ
Dativekāraṇavate kāraṇavadbhyām kāraṇavadbhyaḥ
Ablativekāraṇavataḥ kāraṇavadbhyām kāraṇavadbhyaḥ
Genitivekāraṇavataḥ kāraṇavatoḥ kāraṇavatām
Locativekāraṇavati kāraṇavatoḥ kāraṇavatsu

Adverb -kāraṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria