Declension table of kārandhama

Deva

NeuterSingularDualPlural
Nominativekārandhamam kārandhame kārandhamāni
Vocativekārandhama kārandhame kārandhamāni
Accusativekārandhamam kārandhame kārandhamāni
Instrumentalkārandhamena kārandhamābhyām kārandhamaiḥ
Dativekārandhamāya kārandhamābhyām kārandhamebhyaḥ
Ablativekārandhamāt kārandhamābhyām kārandhamebhyaḥ
Genitivekārandhamasya kārandhamayoḥ kārandhamānām
Locativekārandhame kārandhamayoḥ kārandhameṣu

Compound kārandhama -

Adverb -kārandhamam -kārandhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria