Declension table of kārṣāpaṇa

Deva

MasculineSingularDualPlural
Nominativekārṣāpaṇaḥ kārṣāpaṇau kārṣāpaṇāḥ
Vocativekārṣāpaṇa kārṣāpaṇau kārṣāpaṇāḥ
Accusativekārṣāpaṇam kārṣāpaṇau kārṣāpaṇān
Instrumentalkārṣāpaṇena kārṣāpaṇābhyām kārṣāpaṇaiḥ kārṣāpaṇebhiḥ
Dativekārṣāpaṇāya kārṣāpaṇābhyām kārṣāpaṇebhyaḥ
Ablativekārṣāpaṇāt kārṣāpaṇābhyām kārṣāpaṇebhyaḥ
Genitivekārṣāpaṇasya kārṣāpaṇayoḥ kārṣāpaṇānām
Locativekārṣāpaṇe kārṣāpaṇayoḥ kārṣāpaṇeṣu

Compound kārṣāpaṇa -

Adverb -kārṣāpaṇam -kārṣāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria