Declension table of ?kārṇaveṣṭakikī

Deva

FeminineSingularDualPlural
Nominativekārṇaveṣṭakikī kārṇaveṣṭakikyau kārṇaveṣṭakikyaḥ
Vocativekārṇaveṣṭakiki kārṇaveṣṭakikyau kārṇaveṣṭakikyaḥ
Accusativekārṇaveṣṭakikīm kārṇaveṣṭakikyau kārṇaveṣṭakikīḥ
Instrumentalkārṇaveṣṭakikyā kārṇaveṣṭakikībhyām kārṇaveṣṭakikībhiḥ
Dativekārṇaveṣṭakikyai kārṇaveṣṭakikībhyām kārṇaveṣṭakikībhyaḥ
Ablativekārṇaveṣṭakikyāḥ kārṇaveṣṭakikībhyām kārṇaveṣṭakikībhyaḥ
Genitivekārṇaveṣṭakikyāḥ kārṇaveṣṭakikyoḥ kārṇaveṣṭakikīnām
Locativekārṇaveṣṭakikyām kārṇaveṣṭakikyoḥ kārṇaveṣṭakikīṣu

Compound kārṇaveṣṭakiki - kārṇaveṣṭakikī -

Adverb -kārṇaveṣṭakiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria