सुबन्तावली ?कार्णवेष्टकिकी

Roma

स्त्रीएकद्विबहु
प्रथमाकार्णवेष्टकिकी कार्णवेष्टकिक्यौ कार्णवेष्टकिक्यः
सम्बोधनम्कार्णवेष्टकिकि कार्णवेष्टकिक्यौ कार्णवेष्टकिक्यः
द्वितीयाकार्णवेष्टकिकीम् कार्णवेष्टकिक्यौ कार्णवेष्टकिकीः
तृतीयाकार्णवेष्टकिक्या कार्णवेष्टकिकीभ्याम् कार्णवेष्टकिकीभिः
चतुर्थीकार्णवेष्टकिक्यै कार्णवेष्टकिकीभ्याम् कार्णवेष्टकिकीभ्यः
पञ्चमीकार्णवेष्टकिक्याः कार्णवेष्टकिकीभ्याम् कार्णवेष्टकिकीभ्यः
षष्ठीकार्णवेष्टकिक्याः कार्णवेष्टकिक्योः कार्णवेष्टकिकीनाम्
सप्तमीकार्णवेष्टकिक्याम् कार्णवेष्टकिक्योः कार्णवेष्टकिकीषु

समास कार्णवेष्टकिकि कार्णवेष्टकिकी

अव्यय ॰कार्णवेष्टकिकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria