Declension table of kāpya

Deva

MasculineSingularDualPlural
Nominativekāpyaḥ kāpyau kāpyāḥ
Vocativekāpya kāpyau kāpyāḥ
Accusativekāpyam kāpyau kāpyān
Instrumentalkāpyena kāpyābhyām kāpyaiḥ kāpyebhiḥ
Dativekāpyāya kāpyābhyām kāpyebhyaḥ
Ablativekāpyāt kāpyābhyām kāpyebhyaḥ
Genitivekāpyasya kāpyayoḥ kāpyānām
Locativekāpye kāpyayoḥ kāpyeṣu

Compound kāpya -

Adverb -kāpyam -kāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria