Declension table of kāpota

Deva

NeuterSingularDualPlural
Nominativekāpotam kāpote kāpotāni
Vocativekāpota kāpote kāpotāni
Accusativekāpotam kāpote kāpotāni
Instrumentalkāpotena kāpotābhyām kāpotaiḥ
Dativekāpotāya kāpotābhyām kāpotebhyaḥ
Ablativekāpotāt kāpotābhyām kāpotebhyaḥ
Genitivekāpotasya kāpotayoḥ kāpotānām
Locativekāpote kāpotayoḥ kāpoteṣu

Compound kāpota -

Adverb -kāpotam -kāpotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria