Declension table of ?kāpiñjalādya

Deva

MasculineSingularDualPlural
Nominativekāpiñjalādyaḥ kāpiñjalādyau kāpiñjalādyāḥ
Vocativekāpiñjalādya kāpiñjalādyau kāpiñjalādyāḥ
Accusativekāpiñjalādyam kāpiñjalādyau kāpiñjalādyān
Instrumentalkāpiñjalādyena kāpiñjalādyābhyām kāpiñjalādyaiḥ kāpiñjalādyebhiḥ
Dativekāpiñjalādyāya kāpiñjalādyābhyām kāpiñjalādyebhyaḥ
Ablativekāpiñjalādyāt kāpiñjalādyābhyām kāpiñjalādyebhyaḥ
Genitivekāpiñjalādyasya kāpiñjalādyayoḥ kāpiñjalādyānām
Locativekāpiñjalādye kāpiñjalādyayoḥ kāpiñjalādyeṣu

Compound kāpiñjalādya -

Adverb -kāpiñjalādyam -kāpiñjalādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria