सुबन्तावली ?कापिञ्जलाद्य

Roma

पुमान्एकद्विबहु
प्रथमाकापिञ्जलाद्यः कापिञ्जलाद्यौ कापिञ्जलाद्याः
सम्बोधनम्कापिञ्जलाद्य कापिञ्जलाद्यौ कापिञ्जलाद्याः
द्वितीयाकापिञ्जलाद्यम् कापिञ्जलाद्यौ कापिञ्जलाद्यान्
तृतीयाकापिञ्जलाद्येन कापिञ्जलाद्याभ्याम् कापिञ्जलाद्यैः कापिञ्जलाद्येभिः
चतुर्थीकापिञ्जलाद्याय कापिञ्जलाद्याभ्याम् कापिञ्जलाद्येभ्यः
पञ्चमीकापिञ्जलाद्यात् कापिञ्जलाद्याभ्याम् कापिञ्जलाद्येभ्यः
षष्ठीकापिञ्जलाद्यस्य कापिञ्जलाद्ययोः कापिञ्जलाद्यानाम्
सप्तमीकापिञ्जलाद्ये कापिञ्जलाद्ययोः कापिञ्जलाद्येषु

समास कापिञ्जलाद्य

अव्यय ॰कापिञ्जलाद्यम् ॰कापिञ्जलाद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria